Original

स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम् ।अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः ॥ १५ ॥

Segmented

स तम् देशम् अनुप्राप्य श्रेष्ठम् राम-निषेवितम् अवातरन् महा-तेजाः शिबिकायाः स लक्ष्मणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
राम राम pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
अवातरन् अवतृ pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शिबिकायाः शिबिका pos=n,g=f,c=5,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s