Original

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ।निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम् ॥ १३ ॥

Segmented

शङ्ख-भेरी-निनादैः च बन्दिभिः च अभिवन्दितः निर्ययौ प्राप्य सुग्रीवो राज्य-श्रियम् अनुत्तमाम्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
pos=i
अभिवन्दितः अभिवन्द् pos=va,g=m,c=1,n=s,f=part
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
प्राप्य प्राप् pos=vi
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s