Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः ॥ १२ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि शुक्लैः च बाल-व्यजनैः धूयमानैः समन्ततः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
शुक्लैः शुक्ल pos=a,g=n,c=3,n=p
pos=i
बाल बाल pos=a,comp=y
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
धूयमानैः धू pos=va,g=n,c=3,n=p,f=part
समन्ततः समन्ततः pos=i