Original

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम् ।बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः ॥ ११ ॥

Segmented

इत्य् उक्त्वा काञ्चनम् यानम् सुग्रीवः सूर्य-संनिभम् बृहद्भिः हरिभिः युक्तम् आरुरोह स लक्ष्मणः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
बृहद्भिः बृहत् pos=a,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s