Original

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः ।लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत् ॥ १० ॥

Segmented

ताम् उपस्थापिताम् दृष्ट्वा शिबिकाम् वानर-अधिपः लक्ष्मणैः आरुह्यताम् शीघ्रम् इति सौमित्रिम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उपस्थापिताम् उपस्थापय् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
वानर वानर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
लक्ष्मणैः लक्ष्मण pos=n,g=m,c=8,n=s
आरुह्यताम् आरुह् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
इति इति pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan