Original

तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् ।सामदानादिभिः कल्पैराशु प्रेषय वानरान् ॥ ९ ॥

Segmented

तांस् तांस् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व-वानरान् साम-दान-आदिभिः कल्पैः आशु प्रेषय वानरान्

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
आनय आनी pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
साम सामन् pos=n,comp=y
दान दान pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
कल्पैः कल्प pos=n,g=m,c=3,n=p
आशु आशु pos=a,g=n,c=2,n=s
प्रेषय प्रेषय् pos=v,p=2,n=s,l=lot
वानरान् वानर pos=n,g=m,c=2,n=p