Original

तरुणादित्यवर्णाश्च पर्वते ये महारुणे ।पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः ॥ ७ ॥

Segmented

तरुण-आदित्य-वर्णाः च पर्वते ये महारुणे पिबन्तो मधुमैरेयम् भीम-वेगासः प्लवंगमाः

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
पर्वते पर्वत pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
महारुणे महारुण pos=n,g=m,c=7,n=s
पिबन्तो पा pos=va,g=m,c=1,n=p,f=part
मधुमैरेयम् मधुमैरेय pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p