Original

मनःशिला गुहावासा वानराः कनकप्रभाः ।मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः ॥ ६ ॥

Segmented

मनःशिला-गुहा-वासाः वानराः कनक-प्रभाः मेरु-पार्श्व-गताः च एव ये च धूम्रगिरिम् श्रिताः

Analysis

Word Lemma Parse
मनःशिला मनःशिला pos=n,comp=y
गुहा गुहा pos=n,comp=y
वासाः वास pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
कनक कनक pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
मेरु मेरु pos=n,comp=y
पार्श्व पार्श्व pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
धूम्रगिरिम् धूम्रगिरि pos=n,g=m,c=2,n=s
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part