Original

एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः ।प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम् ॥ ३७ ॥

Segmented

एवम् श्रुत्वा ततो हृष्टः सुग्रीवः प्लवग-अधिपः प्रतिजग्राह च प्रीतस् तेषाम् सर्वम् उपायनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
श्रुत्वा श्रु pos=vi
ततो ततस् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
pos=i
प्रीतस् प्री pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
उपायनम् उपायन pos=n,g=n,c=2,n=s