Original

सर्वे परिगताः शैलाः समुद्राश्च वनानि च ।पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते ॥ ३६ ॥

Segmented

सर्वे परिगताः शैलाः समुद्राः च वनानि च पृथिव्याम् वानराः सर्वे शासनाद् उपयान्ति ते

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
परिगताः परिगम् pos=va,g=m,c=1,n=p,f=part
शैलाः शैल pos=n,g=m,c=1,n=p
समुद्राः समुद्र pos=n,g=m,c=1,n=p
pos=i
वनानि वन pos=n,g=n,c=1,n=p
pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शासनाद् शासन pos=n,g=n,c=5,n=s
उपयान्ति उपया pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s