Original

ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः ।तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन् ॥ ३५ ॥

Segmented

ते गृहीत्वा ओषधीः सर्वाः फलम् मूलम् च वानराः तम् प्रतिग्राहयामासुः वचनम् च इदम् अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गृहीत्वा ग्रह् pos=vi
ओषधीः ओषधि pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
फलम् फल pos=n,g=n,c=2,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
प्रतिग्राहयामासुः प्रतिग्राहय् pos=v,p=3,n=p,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan