Original

ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः ॥ ३३ ॥

Segmented

ते तु सर्वे हरि-वराः पृथिव्याम् सर्व-वानरान् संचोदयित्वा त्वरितम् यूथानाम् जग्मुः अग्रतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हरि हरि pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
संचोदयित्वा संचोदय् pos=vi
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
यूथानाम् यूथ pos=n,g=m,c=6,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
अग्रतः अग्रतस् pos=i