Original

तानि मूलानि दिव्यानि फलानि च फलाशनाः ।औषधानि च दिव्यानि जगृहुर्हरियूथपाः ॥ ३१ ॥

Segmented

तानि मूलानि दिव्यानि फलानि च फल-अशनाः औषधानि च दिव्यानि जगृहुः हरि-यूथपाः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
मूलानि मूल pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
pos=i
फल फल pos=n,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
औषधानि औषध pos=n,g=n,c=2,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
हरि हरि pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p