Original

तदन्न संभवं दिव्यं फलं मूलं मनोहरम् ।यः कश्चित्सकृदश्नाति मासं भवति तर्पितः ॥ ३० ॥

Segmented

तद् अन्न-संभवम् दिव्यम् फलम् मूलम् मनोहरम् यः कश्चित् सकृद् अश्नाति मासम् भवति तर्पितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अन्न अन्न pos=n,comp=y
संभवम् सम्भव pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
मनोहरम् मनोहर pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सकृद् सकृत् pos=i
अश्नाति अश् pos=v,p=3,n=s,l=lat
मासम् मास pos=n,g=m,c=2,n=s
भवति भू pos=v,p=3,n=s,l=lat
तर्पितः तर्पय् pos=va,g=m,c=1,n=s,f=part