Original

तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः ।पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि ॥ ३ ॥

Segmented

तरुण-आदित्य-वर्णेषु भ्राजमानेषु सर्वशः पर्वतेषु समुद्र-अन्ते पश्चिमस्याम् तु ये दिशि

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
भ्राजमानेषु भ्राज् pos=va,g=m,c=7,n=p,f=part
सर्वशः सर्वशस् pos=i
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पश्चिमस्याम् पश्चिम pos=a,g=f,c=7,n=s
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
दिशि दिश् pos=n,g=f,c=7,n=s