Original

अन्नविष्यन्दजातानि मूलानि च फलानि च ।अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः ॥ २९ ॥

Segmented

अन्न-विष्यन्द-जातानि मूलानि च फलानि च अमृत-स्वादु-कल्पानि ददृशुस् तत्र वानराः

Analysis

Word Lemma Parse
अन्न अन्न pos=n,comp=y
विष्यन्द विष्यन्द pos=n,comp=y
जातानि जन् pos=va,g=n,c=2,n=p,f=part
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
अमृत अमृत pos=n,comp=y
स्वादु स्वादु pos=a,comp=y
कल्पानि कल्प pos=n,g=n,c=2,n=p
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
वानराः वानर pos=n,g=m,c=1,n=p