Original

ये तु त्वरयितुं याता वानराः सर्ववानरान् ।ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम् ॥ २७ ॥

Segmented

ये तु त्वरयितुम् याता वानराः सर्व-वानरान् ते वीरा हिमवत्-शैलम् ददृशुस् तम् महा-द्रुमम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
त्वरयितुम् त्वरय् pos=vi
याता या pos=va,g=m,c=1,n=p,f=part
वानराः वानर pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
वानरान् वानर pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
हिमवत् हिमवन्त् pos=n,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s