Original

वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः ।आगच्छद्वानरी सेना पिबन्तीव दिवाकरम् ॥ २६ ॥

Segmented

वनेभ्यो गह्वरेभ्यः च सरिद्भ्यः च महा-जवाः आगच्छद् वानरी सेना पा इव दिवाकरम्

Analysis

Word Lemma Parse
वनेभ्यो वन pos=n,g=n,c=5,n=p
गह्वरेभ्यः गह्वर pos=n,g=n,c=5,n=p
pos=i
सरिद्भ्यः सरित् pos=n,g=,c=5,n=p
pos=i
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
आगच्छद् आगम् pos=v,p=3,n=s,l=lan
वानरी वानर pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
पा पा pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s