Original

अङ्गारक समानानां भीमानां भीमकर्मणाम् ।विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम् ॥ २४ ॥

Segmented

अङ्गारक-समानानाम् भीमानाम् भीम-कर्मणाम् विन्ध्याद् वानर-कोटीनाम् सहस्राण्य् अपतन् द्रुतम्

Analysis

Word Lemma Parse
अङ्गारक अङ्गारक pos=n,comp=y
समानानाम् समान pos=a,g=m,c=6,n=p
भीमानाम् भीम pos=a,g=m,c=6,n=p
भीम भीम pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
विन्ध्याद् विन्ध्य pos=n,g=m,c=5,n=s
वानर वानर pos=n,comp=y
कोटीनाम् कोटि pos=n,g=f,c=6,n=p
सहस्राण्य् सहस्र pos=n,g=n,c=1,n=p
अपतन् पत् pos=v,p=3,n=p,l=lan
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part