Original

फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः ।तेषां कोटिसहस्राणां सहस्रं समवर्तत ॥ २३ ॥

Segmented

फल-मूलेन जीवन्तो हिमवन्तम् उपाश्रिताः तेषाम् कोटि-सहस्रानाम् सहस्रम् समवर्तत

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूलेन मूल pos=n,g=n,c=3,n=s
जीवन्तो जीव् pos=va,g=m,c=1,n=p,f=part
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
कोटि कोटि pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
समवर्तत संवृत् pos=v,p=3,n=s,l=lan