Original

कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम् ।ततः कोटिसहस्राणि वानराणामुपागमन् ॥ २२ ॥

Segmented

कैलास-शिखरेभ्यः च सिंह-केसर-वर्चस् ततः कोटि-सहस्राणि वानराणाम् उपागमन्

Analysis

Word Lemma Parse
कैलास कैलास pos=n,comp=y
शिखरेभ्यः शिखर pos=n,g=m,c=5,n=p
pos=i
सिंह सिंह pos=n,comp=y
केसर केसर pos=n,comp=y
वर्चस् वर्चस् pos=n,g=n,c=6,n=p
ततः ततस् pos=i
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
उपागमन् उपगम् pos=v,p=3,n=p,l=lun