Original

अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः ।तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः ॥ २१ ॥

Segmented

अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरि-वरे रताः तप्त-हेम-सम-आभासाः तस्मात् कोट्यो दश च्युताः

Analysis

Word Lemma Parse
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
गिरि गिरि pos=n,comp=y
वरे वर pos=a,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
तप्त तप् pos=va,comp=y,f=part
हेम हेमन् pos=n,comp=y
सम सम pos=n,comp=y
आभासाः आभास pos=n,g=m,c=1,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
कोट्यो कोटि pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
च्युताः च्यु pos=va,g=f,c=1,n=p,f=part