Original

ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः ।तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः ॥ २० ॥

Segmented

ततस् ते अञ्जन-संकाशाः गिरेस् तस्मान् महा-जवाः तिस्रः कोट्यः प्लवंगानाम् निर्ययुः यत्र राघवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
अञ्जन अञ्जन pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
गिरेस् गिरि pos=n,g=m,c=5,n=s
तस्मान् तद् pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
कोट्यः कोटि pos=n,g=f,c=1,n=p
प्लवंगानाम् प्लवंग pos=n,g=m,c=6,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s