Original

महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च ।मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः ॥ २ ॥

Segmented

महेन्द्र-हिमवत्-विन्ध्य-कैलास-शिखरेषु च मन्दरे पाण्डु-शिखरे पञ्चशैलेषु ये स्थिताः

Analysis

Word Lemma Parse
महेन्द्र महेन्द्र pos=n,comp=y
हिमवत् हिमवन्त् pos=n,comp=y
विन्ध्य विन्ध्य pos=n,comp=y
कैलास कैलास pos=n,comp=y
शिखरेषु शिखर pos=n,g=n,c=7,n=p
pos=i
मन्दरे मन्दर pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
शिखरे शिखर pos=n,g=m,c=7,n=s
पञ्चशैलेषु पञ्चशैल pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part