Original

मृत्युकालोपमस्याज्ञां राजराजस्य वानराः ।सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः ॥ १९ ॥

Segmented

मृत्यु-काल-उपमस्य आज्ञाम् राजराजस्य वानराः सुग्रीवस्य आययुः श्रुत्वा सुग्रीव-भय-दर्शिनः

Analysis

Word Lemma Parse
मृत्यु मृत्यु pos=n,comp=y
काल काल pos=n,comp=y
उपमस्य उपम pos=a,g=m,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
राजराजस्य राजराज pos=n,g=m,c=6,n=s
वानराः वानर pos=n,g=m,c=1,n=p
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
आययुः आया pos=v,p=3,n=p,l=lit
श्रुत्वा श्रु pos=vi
सुग्रीव सुग्रीव pos=n,comp=y
भय भय pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p