Original

ते समुद्रेषु गिरिषु वनेषु च सरित्सु च ।वानरा वानरान्सर्वान्रामहेतोरचोदयन् ॥ १८ ॥

Segmented

ते समुद्रेषु गिरिषु वनेषु च सरित्सु च वानरा वानरान् सर्वान् राम-हेतोः अचोदयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समुद्रेषु समुद्र pos=n,g=m,c=7,n=p
गिरिषु गिरि pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
सरित्सु सरित् pos=n,g=f,c=7,n=p
pos=i
वानरा वानर pos=n,g=m,c=1,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
राम राम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अचोदयन् चोदय् pos=v,p=3,n=p,l=lan