Original

ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः ।प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै ॥ १७ ॥

Segmented

ते पदम् विष्णु-विक्रान्तम् पतत्रिन्-ज्योतिः-अध्व-गाः प्रयाताः प्रहिता राज्ञा हरयस् तद्-क्षणेन वै

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पदम् पद pos=n,g=m,c=2,n=s
विष्णु विष्णु pos=n,comp=y
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
पतत्रिन् पतत्रिन् pos=n,comp=y
ज्योतिः ज्योतिस् pos=n,comp=y
अध्व अध्वन् pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
प्रहिता प्रहि pos=va,g=m,c=1,n=p,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
हरयस् हरि pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
क्षणेन क्षण pos=n,g=m,c=3,n=s
वै वै pos=i