Original

तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः ।दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान् ॥ १६ ॥

Segmented

तस्य वानर-राजस्य श्रुत्वा वायु-सुतः वचः दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
दिक्षु दिश् pos=n,g=,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
विक्रान्तान् विक्रम् pos=va,g=m,c=2,n=p,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
वानरान् वानर pos=n,g=m,c=2,n=p