Original

ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः ।आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम ॥ १५ ॥

Segmented

ते गति-ज्ञाः गतिम् गत्वा पृथिव्याम् सर्व-वानराः आनयन्तु हरीन् सर्वांस् त्वरिताः शासनान् मम

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गति गति pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
वानराः वानर pos=n,g=m,c=1,n=p
आनयन्तु आनी pos=v,p=3,n=p,l=lot
हरीन् हरि pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
शासनान् शासन pos=n,g=n,c=5,n=s
मम मद् pos=n,g=,c=6,n=s