Original

मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् ।घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः ॥ १४ ॥

Segmented

मेघपर्वत-संकाशाः छादयन्त इव अम्बरम् घोर-रूपाः कपि-श्रेष्ठाः यान्तु मद्-शासनात् इतः

Analysis

Word Lemma Parse
मेघपर्वत मेघपर्वत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
छादयन्त छादय् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
कपि कपि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
यान्तु या pos=v,p=3,n=p,l=lot
मद् मद् pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
इतः इतस् pos=i