Original

शतान्यथ सहस्राणि कोट्यश्च मम शासनात् ।प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः ॥ १३ ॥

Segmented

शतान्य् अथ सहस्राणि कोट्यः च मम शासनात् प्रयान्तु कपि-सिंहानाम् दिशो मम मते स्थिताः

Analysis

Word Lemma Parse
शतान्य् शत pos=n,g=n,c=1,n=p
अथ अथ pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कोट्यः कोटि pos=n,g=f,c=1,n=p
pos=i
मम मद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
प्रयान्तु प्रया pos=v,p=3,n=p,l=lot
कपि कपि pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
दिशो दिश् pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part