Original

अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया ।हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः ॥ १२ ॥

Segmented

अहोभिः दशभिः ये च न आगच्छन्ति मे आज्ञया हन्तव्यास् ते दुरात्मानो राज-शासन-दूषक

Analysis

Word Lemma Parse
अहोभिः अहर् pos=n,g=,c=3,n=p
दशभिः दशन् pos=n,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
pos=i
आगच्छन्ति आगम् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
हन्तव्यास् हन् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
शासन शासन pos=n,comp=y
दूषक दूषक pos=a,g=,c=1,n=p