Original

ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः ।इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात् ॥ ११ ॥

Segmented

ये प्रसक्ताः च कामेषु दीर्घसूत्राः च वानराः इह आनयस्व तान् सर्वाञ् शीघ्रम् तु मम शासनात्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
प्रसक्ताः प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
कामेषु काम pos=n,g=m,c=7,n=p
दीर्घसूत्राः दीर्घसूत्र pos=a,g=m,c=1,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
इह इह pos=i
आनयस्व आनी pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s