Original

प्रेषिताः प्रथमं ये च मया दूता महाजवाः ।त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान् ॥ १० ॥

Segmented

प्रेषिताः प्रथमम् ये च मया दूता महा-जवाः त्वरण-अर्थम् तु भूयस् त्वम् हरीन् संप्रेषय अपरान्

Analysis

Word Lemma Parse
प्रेषिताः प्रेषय् pos=va,g=f,c=1,n=p,f=part
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
दूता दूत pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
जवाः जव pos=n,g=m,c=1,n=p
त्वरण त्वरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
संप्रेषय संप्रेषय् pos=v,p=2,n=s,l=lot
अपरान् अपर pos=n,g=m,c=2,n=p