Original

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण ।सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै ॥ ९ ॥

Segmented

स शैला कम्पिता भूमिः सहायैस् तस्य किम् नु वै

Analysis

Word Lemma Parse
pos=i
शैला शैल pos=n,g=f,c=1,n=s
कम्पिता कम्प् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
सहायैस् सहाय pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
वै वै pos=i