Original

सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः ।शैलश्च वसुधा चैव बाणेनैकेन दारिताः ॥ ८ ॥

Segmented

सहाय-कृत्यम् हि तस्य येन सप्त महा-द्रुमाः शैलः च वसुधा च एव बाणेन एकेन दारिताः

Analysis

Word Lemma Parse
सहाय सहाय pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
शैलः शैल pos=n,g=m,c=1,n=s
pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
बाणेन बाण pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
दारिताः दारय् pos=va,g=m,c=1,n=p,f=part