Original

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम् ।सहायमात्रेण मया राघवः स्वेन तेजसा ॥ ७ ॥

Segmented

सीताम् प्राप्स्यति धर्म-आत्मा वधिष्यति च रावणम् सहाय-मात्रेन मया राघवः स्वेन तेजसा

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
सहाय सहाय pos=n,comp=y
मात्रेन मात्रा pos=n,g=m,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s