Original

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा ।तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम ॥ ६ ॥

Segmented

कः शक्तस् तस्य देवस्य ख्यातस्य स्वेन कर्मणा तादृशम् विक्रमम् वीर प्रतिकर्तुम् अरिंदम

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
ख्यातस्य ख्या pos=va,g=m,c=6,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तादृशम् तादृश pos=a,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
प्रतिकर्तुम् प्रतिकृ pos=vi
अरिंदम अरिंदम pos=a,g=m,c=8,n=s