Original

प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम् ।रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया ॥ ५ ॥

Segmented

प्रनष्टा श्रीः च कीर्तिः च कपि-राज्यम् च शाश्वतम् राम-प्रसादात् सौमित्रे पुनः प्राप्तम् इदम् मया

Analysis

Word Lemma Parse
प्रनष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
कपि कपि pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
राम राम pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s