Original

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः ।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन् ॥ ४ ॥

Segmented

स लक्ष्मणम् भीम-बलम् सर्व-वानर-सत्तमः अब्रवीत् प्रश्रितम् वाक्यम् सुग्रीवः संप्रहर्षयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
वानर वानर pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
संप्रहर्षयन् संप्रहर्षय् pos=va,g=m,c=1,n=s,f=part