Original

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम् ।मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि ॥ २० ॥

Segmented

यच् च शोक-अभिभूतस्य श्रुत्वा रामस्य भाषितम् मया त्वम् परुषाण्य् उक्तस् तच् च त्वम् क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
यच् यत् pos=i
pos=i
शोक शोक pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
श्रुत्वा श्रु pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परुषाण्य् परुष pos=n,g=n,c=2,n=p
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तच् तद् pos=n,g=n,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat