Original

तस्मिन्प्रतिगृहीते तु वाक्ये हरिगणेश्वरः ।लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत् ॥ २ ॥

Segmented

तस्मिन् प्रतिगृहीते तु वाक्ये हरि-गण-ईश्वरः लक्ष्मणात् सु महा-त्रासम् वस्त्रम् क्लिन्नम् इव अत्यजत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रतिगृहीते प्रतिग्रह् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
वाक्ये वाक्य pos=n,g=n,c=7,n=s
हरि हरि pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
लक्ष्मणात् लक्ष्मण pos=n,g=m,c=5,n=s
सु सु pos=i
महा महत् pos=a,comp=y
त्रासम् त्रास pos=n,g=m,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
क्लिन्नम् क्लिद् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अत्यजत् त्यज् pos=v,p=3,n=s,l=lan