Original

किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह ।सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम् ॥ १९ ॥

Segmented

किम् तु शीघ्रम् इतो वीर निष्क्राम त्वम् मया सह सान्त्वयस्व वयस्यम् च भार्या-हरण-दुःखितम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
इतो इतस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
निष्क्राम निष्क्रम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
सान्त्वयस्व सान्त्वय् pos=v,p=2,n=s,l=lot
वयस्यम् वयस्य pos=n,g=m,c=2,n=s
pos=i
भार्या भार्या pos=n,comp=y
हरण हरण pos=n,comp=y
दुःखितम् दुःखित pos=a,g=m,c=2,n=s