Original

सदृशश्चासि रामस्य विक्रमेण बलेन च ।सहायो दैवतैर्दत्तश्चिराय हरिपुंगव ॥ १८ ॥

Segmented

सदृशः च असि रामस्य विक्रमेण बलेन च सहायो दैवतैः दत्तः चिराय हरि-पुंगवैः

Analysis

Word Lemma Parse
सदृशः सदृश pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
बलेन बल pos=n,g=m,c=3,n=s
pos=i
सहायो सहाय pos=n,g=m,c=1,n=s
दैवतैः दैवत pos=n,g=n,c=3,n=p
दत्तः दा pos=va,g=m,c=1,n=s,f=part
चिराय चिर pos=a,g=n,c=4,n=s
हरि हरि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s