Original

दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति ।वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥ १७ ॥

Segmented

दोष-ज्ञः सति सामर्थ्ये को ऽन्यो भाषितुम् अर्हति वर्जयित्वा मम ज्येष्ठम् त्वाम् च वानर-सत्तम

Analysis

Word Lemma Parse
दोष दोष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
सामर्थ्ये सामर्थ्य pos=n,g=n,c=7,n=s
को pos=n,g=m,c=1,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
भाषितुम् भाष् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
वर्जयित्वा वर्जय् pos=vi
मम मद् pos=n,g=,c=6,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
वानर वानर pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s