Original

सहायेन च सुग्रीव त्वया रामः प्रतापवान् ।वधिष्यति रणे शत्रूनचिरान्नात्र संशयः ॥ १५ ॥

Segmented

सहायेन च सुग्रीव त्वया रामः प्रतापवान् वधिष्यति रणे शत्रून् अचिरतः न अत्र संशयः

Analysis

Word Lemma Parse
सहायेन सहाय pos=n,g=m,c=3,n=s
pos=i
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अचिरतः अचिर pos=a,g=n,c=5,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s