Original

सर्वथा हि मम भ्राता सनाथो वानरेश्वर ।त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः ॥ १३ ॥

Segmented

सर्वथा हि मम भ्राता सनाथो वानर-ईश्वर त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सनाथो सनाथ pos=a,g=m,c=1,n=s
वानर वानर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
प्रश्रितेन प्रश्रित pos=a,g=m,c=3,n=s
विशेषतः विशेषतः pos=i