Original

यदि किंचिदतिक्रान्तं विश्वासात्प्रणयेन वा ।प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति ॥ ११ ॥

Segmented

यदि किंचिद् अतिक्रान्तम् विश्वासात् प्रणयेन वा प्रेष्यस्य क्षमितव्यम् मे न कश्चिन् न अपराध्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अतिक्रान्तम् अतिक्रम् pos=va,g=n,c=1,n=s,f=part
विश्वासात् विश्वास pos=n,g=m,c=5,n=s
प्रणयेन प्रणय pos=n,g=m,c=3,n=s
वा वा pos=i
प्रेष्यस्य प्रेष्य pos=n,g=m,c=6,n=s
क्षमितव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
pos=i
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat