Original

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ ।गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम् ॥ १० ॥

Segmented

अनुयात्राम् नरेन्द्रस्य करिष्ये ऽहम् नर-ऋषभ गच्छतो रावणम् हन्तुम् वैरिणम् स पुरःसरम्

Analysis

Word Lemma Parse
अनुयात्राम् अनुयात्र pos=n,g=f,c=2,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गच्छतो गम् pos=va,g=m,c=6,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
वैरिणम् वैरिन् pos=n,g=m,c=2,n=s
pos=i
पुरःसरम् पुरःसर pos=n,g=m,c=2,n=s