Original

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम् ।मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः ॥ १ ॥

Segmented

इत्य् उक्तस् तारया वाक्यम् प्रश्रितम् धर्म-संहितम् मृदु-स्वभावः सौमित्रिः प्रतिजग्राह तत् वचः

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तारया तारा pos=n,g=f,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
मृदु मृदु pos=a,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s